सुबन्तावली ?स्वल्पशिलायमान

Roma

पुमान्एकद्विबहु
प्रथमास्वल्पशिलायमानः स्वल्पशिलायमानौ स्वल्पशिलायमानाः
सम्बोधनम्स्वल्पशिलायमान स्वल्पशिलायमानौ स्वल्पशिलायमानाः
द्वितीयास्वल्पशिलायमानम् स्वल्पशिलायमानौ स्वल्पशिलायमानान्
तृतीयास्वल्पशिलायमानेन स्वल्पशिलायमानाभ्याम् स्वल्पशिलायमानैः स्वल्पशिलायमानेभिः
चतुर्थीस्वल्पशिलायमानाय स्वल्पशिलायमानाभ्याम् स्वल्पशिलायमानेभ्यः
पञ्चमीस्वल्पशिलायमानात् स्वल्पशिलायमानाभ्याम् स्वल्पशिलायमानेभ्यः
षष्ठीस्वल्पशिलायमानस्य स्वल्पशिलायमानयोः स्वल्पशिलायमानानाम्
सप्तमीस्वल्पशिलायमाने स्वल्पशिलायमानयोः स्वल्पशिलायमानेषु

समास स्वल्पशिलायमान

अव्यय ॰स्वल्पशिलायमानम् ॰स्वल्पशिलायमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria