सुबन्तावली ?स्वल्पशरीर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वल्पशरीरम् स्वल्पशरीरे स्वल्पशरीराणि
सम्बोधनम्स्वल्पशरीर स्वल्पशरीरे स्वल्पशरीराणि
द्वितीयास्वल्पशरीरम् स्वल्पशरीरे स्वल्पशरीराणि
तृतीयास्वल्पशरीरेण स्वल्पशरीराभ्याम् स्वल्पशरीरैः
चतुर्थीस्वल्पशरीराय स्वल्पशरीराभ्याम् स्वल्पशरीरेभ्यः
पञ्चमीस्वल्पशरीरात् स्वल्पशरीराभ्याम् स्वल्पशरीरेभ्यः
षष्ठीस्वल्पशरीरस्य स्वल्पशरीरयोः स्वल्पशरीराणाम्
सप्तमीस्वल्पशरीरे स्वल्पशरीरयोः स्वल्पशरीरेषु

समास स्वल्पशरीर

अव्यय ॰स्वल्पशरीरम् ॰स्वल्पशरीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria