सुबन्तावली ?स्वल्पपत्त्रक

Roma

पुमान्एकद्विबहु
प्रथमास्वल्पपत्त्रकः स्वल्पपत्त्रकौ स्वल्पपत्त्रकाः
सम्बोधनम्स्वल्पपत्त्रक स्वल्पपत्त्रकौ स्वल्पपत्त्रकाः
द्वितीयास्वल्पपत्त्रकम् स्वल्पपत्त्रकौ स्वल्पपत्त्रकान्
तृतीयास्वल्पपत्त्रकेण स्वल्पपत्त्रकाभ्याम् स्वल्पपत्त्रकैः स्वल्पपत्त्रकेभिः
चतुर्थीस्वल्पपत्त्रकाय स्वल्पपत्त्रकाभ्याम् स्वल्पपत्त्रकेभ्यः
पञ्चमीस्वल्पपत्त्रकात् स्वल्पपत्त्रकाभ्याम् स्वल्पपत्त्रकेभ्यः
षष्ठीस्वल्पपत्त्रकस्य स्वल्पपत्त्रकयोः स्वल्पपत्त्रकाणाम्
सप्तमीस्वल्पपत्त्रके स्वल्पपत्त्रकयोः स्वल्पपत्त्रकेषु

समास स्वल्पपत्त्रक

अव्यय ॰स्वल्पपत्त्रकम् ॰स्वल्पपत्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria