Declension table of svalpaka

Deva

NeuterSingularDualPlural
Nominativesvalpakam svalpake svalpakāni
Vocativesvalpaka svalpake svalpakāni
Accusativesvalpakam svalpake svalpakāni
Instrumentalsvalpakena svalpakābhyām svalpakaiḥ
Dativesvalpakāya svalpakābhyām svalpakebhyaḥ
Ablativesvalpakāt svalpakābhyām svalpakebhyaḥ
Genitivesvalpakasya svalpakayoḥ svalpakānām
Locativesvalpake svalpakayoḥ svalpakeṣu

Compound svalpaka -

Adverb -svalpakam -svalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria