Declension table of svalpaka

Deva

MasculineSingularDualPlural
Nominativesvalpakaḥ svalpakau svalpakāḥ
Vocativesvalpaka svalpakau svalpakāḥ
Accusativesvalpakam svalpakau svalpakān
Instrumentalsvalpakena svalpakābhyām svalpakaiḥ svalpakebhiḥ
Dativesvalpakāya svalpakābhyām svalpakebhyaḥ
Ablativesvalpakāt svalpakābhyām svalpakebhyaḥ
Genitivesvalpakasya svalpakayoḥ svalpakānām
Locativesvalpake svalpakayoḥ svalpakeṣu

Compound svalpaka -

Adverb -svalpakam -svalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria