सुबन्तावली ?स्वल्पबल

Roma

पुमान्एकद्विबहु
प्रथमास्वल्पबलः स्वल्पबलौ स्वल्पबलाः
सम्बोधनम्स्वल्पबल स्वल्पबलौ स्वल्पबलाः
द्वितीयास्वल्पबलम् स्वल्पबलौ स्वल्पबलान्
तृतीयास्वल्पबलेन स्वल्पबलाभ्याम् स्वल्पबलैः स्वल्पबलेभिः
चतुर्थीस्वल्पबलाय स्वल्पबलाभ्याम् स्वल्पबलेभ्यः
पञ्चमीस्वल्पबलात् स्वल्पबलाभ्याम् स्वल्पबलेभ्यः
षष्ठीस्वल्पबलस्य स्वल्पबलयोः स्वल्पबलानाम्
सप्तमीस्वल्पबले स्वल्पबलयोः स्वल्पबलेषु

समास स्वल्पबल

अव्यय ॰स्वल्पबलम् ॰स्वल्पबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria