सुबन्तावली ?स्वल्पापहार

Roma

पुमान्एकद्विबहु
प्रथमास्वल्पापहारः स्वल्पापहारौ स्वल्पापहाराः
सम्बोधनम्स्वल्पापहार स्वल्पापहारौ स्वल्पापहाराः
द्वितीयास्वल्पापहारम् स्वल्पापहारौ स्वल्पापहारान्
तृतीयास्वल्पापहारेण स्वल्पापहाराभ्याम् स्वल्पापहारैः स्वल्पापहारेभिः
चतुर्थीस्वल्पापहाराय स्वल्पापहाराभ्याम् स्वल्पापहारेभ्यः
पञ्चमीस्वल्पापहारात् स्वल्पापहाराभ्याम् स्वल्पापहारेभ्यः
षष्ठीस्वल्पापहारस्य स्वल्पापहारयोः स्वल्पापहाराणाम्
सप्तमीस्वल्पापहारे स्वल्पापहारयोः स्वल्पापहारेषु

समास स्वल्पापहार

अव्यय ॰स्वल्पापहारम् ॰स्वल्पापहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria