Declension table of svalpa

Deva

NeuterSingularDualPlural
Nominativesvalpam svalpe svalpāni
Vocativesvalpa svalpe svalpāni
Accusativesvalpam svalpe svalpāni
Instrumentalsvalpena svalpābhyām svalpaiḥ
Dativesvalpāya svalpābhyām svalpebhyaḥ
Ablativesvalpāt svalpābhyām svalpebhyaḥ
Genitivesvalpasya svalpayoḥ svalpānām
Locativesvalpe svalpayoḥ svalpeṣu

Compound svalpa -

Adverb -svalpam -svalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria