Declension table of ?svaliṅga

Deva

NeuterSingularDualPlural
Nominativesvaliṅgam svaliṅge svaliṅgāni
Vocativesvaliṅga svaliṅge svaliṅgāni
Accusativesvaliṅgam svaliṅge svaliṅgāni
Instrumentalsvaliṅgena svaliṅgābhyām svaliṅgaiḥ
Dativesvaliṅgāya svaliṅgābhyām svaliṅgebhyaḥ
Ablativesvaliṅgāt svaliṅgābhyām svaliṅgebhyaḥ
Genitivesvaliṅgasya svaliṅgayoḥ svaliṅgānām
Locativesvaliṅge svaliṅgayoḥ svaliṅgeṣu

Compound svaliṅga -

Adverb -svaliṅgam -svaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria