सुबन्तावली स्वलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमास्वलक्षणा स्वलक्षणे स्वलक्षणाः
सम्बोधनम्स्वलक्षणे स्वलक्षणे स्वलक्षणाः
द्वितीयास्वलक्षणाम् स्वलक्षणे स्वलक्षणाः
तृतीयास्वलक्षणया स्वलक्षणाभ्याम् स्वलक्षणाभिः
चतुर्थीस्वलक्षणायै स्वलक्षणाभ्याम् स्वलक्षणाभ्यः
पञ्चमीस्वलक्षणायाः स्वलक्षणाभ्याम् स्वलक्षणाभ्यः
षष्ठीस्वलक्षणायाः स्वलक्षणयोः स्वलक्षणानाम्
सप्तमीस्वलक्षणायाम् स्वलक्षणयोः स्वलक्षणासु

अव्यय ॰स्वलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria