Declension table of ?svalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesvalakṣaṇā svalakṣaṇe svalakṣaṇāḥ
Vocativesvalakṣaṇe svalakṣaṇe svalakṣaṇāḥ
Accusativesvalakṣaṇām svalakṣaṇe svalakṣaṇāḥ
Instrumentalsvalakṣaṇayā svalakṣaṇābhyām svalakṣaṇābhiḥ
Dativesvalakṣaṇāyai svalakṣaṇābhyām svalakṣaṇābhyaḥ
Ablativesvalakṣaṇāyāḥ svalakṣaṇābhyām svalakṣaṇābhyaḥ
Genitivesvalakṣaṇāyāḥ svalakṣaṇayoḥ svalakṣaṇānām
Locativesvalakṣaṇāyām svalakṣaṇayoḥ svalakṣaṇāsu

Adverb -svalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria