Declension table of svalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesvalakṣaṇam svalakṣaṇe svalakṣaṇāni
Vocativesvalakṣaṇa svalakṣaṇe svalakṣaṇāni
Accusativesvalakṣaṇam svalakṣaṇe svalakṣaṇāni
Instrumentalsvalakṣaṇena svalakṣaṇābhyām svalakṣaṇaiḥ
Dativesvalakṣaṇāya svalakṣaṇābhyām svalakṣaṇebhyaḥ
Ablativesvalakṣaṇāt svalakṣaṇābhyām svalakṣaṇebhyaḥ
Genitivesvalakṣaṇasya svalakṣaṇayoḥ svalakṣaṇānām
Locativesvalakṣaṇe svalakṣaṇayoḥ svalakṣaṇeṣu

Compound svalakṣaṇa -

Adverb -svalakṣaṇam -svalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria