सुबन्तावली ?स्वलदा

Roma

स्त्रीएकद्विबहु
प्रथमास्वलदा स्वलदे स्वलदाः
सम्बोधनम्स्वलदे स्वलदे स्वलदाः
द्वितीयास्वलदाम् स्वलदे स्वलदाः
तृतीयास्वलदया स्वलदाभ्याम् स्वलदाभिः
चतुर्थीस्वलदायै स्वलदाभ्याम् स्वलदाभ्यः
पञ्चमीस्वलदायाः स्वलदाभ्याम् स्वलदाभ्यः
षष्ठीस्वलदायाः स्वलदयोः स्वलदानाम्
सप्तमीस्वलदायाम् स्वलदयोः स्वलदासु

अव्यय ॰स्वलदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria