सुबन्तावली स्वलङ्कृत

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वलङ्कृतम् स्वलङ्कृते स्वलङ्कृतानि
सम्बोधनम्स्वलङ्कृत स्वलङ्कृते स्वलङ्कृतानि
द्वितीयास्वलङ्कृतम् स्वलङ्कृते स्वलङ्कृतानि
तृतीयास्वलङ्कृतेन स्वलङ्कृताभ्याम् स्वलङ्कृतैः
चतुर्थीस्वलङ्कृताय स्वलङ्कृताभ्याम् स्वलङ्कृतेभ्यः
पञ्चमीस्वलङ्कृतात् स्वलङ्कृताभ्याम् स्वलङ्कृतेभ्यः
षष्ठीस्वलङ्कृतस्य स्वलङ्कृतयोः स्वलङ्कृतानाम्
सप्तमीस्वलङ्कृते स्वलङ्कृतयोः स्वलङ्कृतेषु

समास स्वलङ्कृत

अव्यय ॰स्वलङ्कृतम् ॰स्वलङ्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria