Declension table of svalaṅkṛta

Deva

MasculineSingularDualPlural
Nominativesvalaṅkṛtaḥ svalaṅkṛtau svalaṅkṛtāḥ
Vocativesvalaṅkṛta svalaṅkṛtau svalaṅkṛtāḥ
Accusativesvalaṅkṛtam svalaṅkṛtau svalaṅkṛtān
Instrumentalsvalaṅkṛtena svalaṅkṛtābhyām svalaṅkṛtaiḥ svalaṅkṛtebhiḥ
Dativesvalaṅkṛtāya svalaṅkṛtābhyām svalaṅkṛtebhyaḥ
Ablativesvalaṅkṛtāt svalaṅkṛtābhyām svalaṅkṛtebhyaḥ
Genitivesvalaṅkṛtasya svalaṅkṛtayoḥ svalaṅkṛtānām
Locativesvalaṅkṛte svalaṅkṛtayoḥ svalaṅkṛteṣu

Compound svalaṅkṛta -

Adverb -svalaṅkṛtam -svalaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria