Declension table of ?svakuśalamayī

Deva

FeminineSingularDualPlural
Nominativesvakuśalamayī svakuśalamayyau svakuśalamayyaḥ
Vocativesvakuśalamayi svakuśalamayyau svakuśalamayyaḥ
Accusativesvakuśalamayīm svakuśalamayyau svakuśalamayīḥ
Instrumentalsvakuśalamayyā svakuśalamayībhyām svakuśalamayībhiḥ
Dativesvakuśalamayyai svakuśalamayībhyām svakuśalamayībhyaḥ
Ablativesvakuśalamayyāḥ svakuśalamayībhyām svakuśalamayībhyaḥ
Genitivesvakuśalamayyāḥ svakuśalamayyoḥ svakuśalamayīnām
Locativesvakuśalamayyām svakuśalamayyoḥ svakuśalamayīṣu

Compound svakuśalamayi - svakuśalamayī -

Adverb -svakuśalamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria