Declension table of svakuśalamaya

Deva

NeuterSingularDualPlural
Nominativesvakuśalamayam svakuśalamaye svakuśalamayāni
Vocativesvakuśalamaya svakuśalamaye svakuśalamayāni
Accusativesvakuśalamayam svakuśalamaye svakuśalamayāni
Instrumentalsvakuśalamayena svakuśalamayābhyām svakuśalamayaiḥ
Dativesvakuśalamayāya svakuśalamayābhyām svakuśalamayebhyaḥ
Ablativesvakuśalamayāt svakuśalamayābhyām svakuśalamayebhyaḥ
Genitivesvakuśalamayasya svakuśalamayayoḥ svakuśalamayānām
Locativesvakuśalamaye svakuśalamayayoḥ svakuśalamayeṣu

Compound svakuśalamaya -

Adverb -svakuśalamayam -svakuśalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria