सुबन्तावली ?स्वकुलज

Roma

पुमान्एकद्विबहु
प्रथमास्वकुलजः स्वकुलजौ स्वकुलजाः
सम्बोधनम्स्वकुलज स्वकुलजौ स्वकुलजाः
द्वितीयास्वकुलजम् स्वकुलजौ स्वकुलजान्
तृतीयास्वकुलजेन स्वकुलजाभ्याम् स्वकुलजैः स्वकुलजेभिः
चतुर्थीस्वकुलजाय स्वकुलजाभ्याम् स्वकुलजेभ्यः
पञ्चमीस्वकुलजात् स्वकुलजाभ्याम् स्वकुलजेभ्यः
षष्ठीस्वकुलजस्य स्वकुलजयोः स्वकुलजानाम्
सप्तमीस्वकुलजे स्वकुलजयोः स्वकुलजेषु

समास स्वकुलज

अव्यय ॰स्वकुलजम् ॰स्वकुलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria