सुबन्तावली ?स्वकीर्तिमयी

Roma

स्त्रीएकद्विबहु
प्रथमास्वकीर्तिमयी स्वकीर्तिमय्यौ स्वकीर्तिमय्यः
सम्बोधनम्स्वकीर्तिमयि स्वकीर्तिमय्यौ स्वकीर्तिमय्यः
द्वितीयास्वकीर्तिमयीम् स्वकीर्तिमय्यौ स्वकीर्तिमयीः
तृतीयास्वकीर्तिमय्या स्वकीर्तिमयीभ्याम् स्वकीर्तिमयीभिः
चतुर्थीस्वकीर्तिमय्यै स्वकीर्तिमयीभ्याम् स्वकीर्तिमयीभ्यः
पञ्चमीस्वकीर्तिमय्याः स्वकीर्तिमयीभ्याम् स्वकीर्तिमयीभ्यः
षष्ठीस्वकीर्तिमय्याः स्वकीर्तिमय्योः स्वकीर्तिमयीनाम्
सप्तमीस्वकीर्तिमय्याम् स्वकीर्तिमय्योः स्वकीर्तिमयीषु

समास स्वकीर्तिमयि स्वकीर्तिमयी

अव्यय ॰स्वकीर्तिमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria