सुबन्तावली ?स्वकस्वका

Roma

स्त्रीएकद्विबहु
प्रथमास्वकस्वका स्वकस्वके स्वकस्वकाः
सम्बोधनम्स्वकस्वके स्वकस्वके स्वकस्वकाः
द्वितीयास्वकस्वकाम् स्वकस्वके स्वकस्वकाः
तृतीयास्वकस्वकया स्वकस्वकाभ्याम् स्वकस्वकाभिः
चतुर्थीस्वकस्वकायै स्वकस्वकाभ्याम् स्वकस्वकाभ्यः
पञ्चमीस्वकस्वकायाः स्वकस्वकाभ्याम् स्वकस्वकाभ्यः
षष्ठीस्वकस्वकायाः स्वकस्वकयोः स्वकस्वकानाम्
सप्तमीस्वकस्वकायाम् स्वकस्वकयोः स्वकस्वकासु

अव्यय ॰स्वकस्वकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria