सुबन्तावली स्वकस्वक

Roma

पुमान्एकद्विबहु
प्रथमास्वकस्वकः स्वकस्वकौ स्वकस्वकाः
सम्बोधनम्स्वकस्वक स्वकस्वकौ स्वकस्वकाः
द्वितीयास्वकस्वकम् स्वकस्वकौ स्वकस्वकान्
तृतीयास्वकस्वकेन स्वकस्वकाभ्याम् स्वकस्वकैः स्वकस्वकेभिः
चतुर्थीस्वकस्वकाय स्वकस्वकाभ्याम् स्वकस्वकेभ्यः
पञ्चमीस्वकस्वकात् स्वकस्वकाभ्याम् स्वकस्वकेभ्यः
षष्ठीस्वकस्वकस्य स्वकस्वकयोः स्वकस्वकानाम्
सप्तमीस्वकस्वके स्वकस्वकयोः स्वकस्वकेषु

समास स्वकस्वक

अव्यय ॰स्वकस्वकम् ॰स्वकस्वकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria