Declension table of ?svakarmavaśa

Deva

NeuterSingularDualPlural
Nominativesvakarmavaśam svakarmavaśe svakarmavaśāni
Vocativesvakarmavaśa svakarmavaśe svakarmavaśāni
Accusativesvakarmavaśam svakarmavaśe svakarmavaśāni
Instrumentalsvakarmavaśena svakarmavaśābhyām svakarmavaśaiḥ
Dativesvakarmavaśāya svakarmavaśābhyām svakarmavaśebhyaḥ
Ablativesvakarmavaśāt svakarmavaśābhyām svakarmavaśebhyaḥ
Genitivesvakarmavaśasya svakarmavaśayoḥ svakarmavaśānām
Locativesvakarmavaśe svakarmavaśayoḥ svakarmavaśeṣu

Compound svakarmavaśa -

Adverb -svakarmavaśam -svakarmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria