Declension table of ?svakarmasthā

Deva

FeminineSingularDualPlural
Nominativesvakarmasthā svakarmasthe svakarmasthāḥ
Vocativesvakarmasthe svakarmasthe svakarmasthāḥ
Accusativesvakarmasthām svakarmasthe svakarmasthāḥ
Instrumentalsvakarmasthayā svakarmasthābhyām svakarmasthābhiḥ
Dativesvakarmasthāyai svakarmasthābhyām svakarmasthābhyaḥ
Ablativesvakarmasthāyāḥ svakarmasthābhyām svakarmasthābhyaḥ
Genitivesvakarmasthāyāḥ svakarmasthayoḥ svakarmasthānām
Locativesvakarmasthāyām svakarmasthayoḥ svakarmasthāsu

Adverb -svakarmastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria