Declension table of svakarman

Deva

NeuterSingularDualPlural
Nominativesvakarma svakarmaṇī svakarmāṇi
Vocativesvakarman svakarma svakarmaṇī svakarmāṇi
Accusativesvakarma svakarmaṇī svakarmāṇi
Instrumentalsvakarmaṇā svakarmabhyām svakarmabhiḥ
Dativesvakarmaṇe svakarmabhyām svakarmabhyaḥ
Ablativesvakarmaṇaḥ svakarmabhyām svakarmabhyaḥ
Genitivesvakarmaṇaḥ svakarmaṇoḥ svakarmaṇām
Locativesvakarmaṇi svakarmaṇoḥ svakarmasu

Compound svakarma -

Adverb -svakarma -svakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria