Declension table of ?svakṛtārtha

Deva

NeuterSingularDualPlural
Nominativesvakṛtārtham svakṛtārthe svakṛtārthāni
Vocativesvakṛtārtha svakṛtārthe svakṛtārthāni
Accusativesvakṛtārtham svakṛtārthe svakṛtārthāni
Instrumentalsvakṛtārthena svakṛtārthābhyām svakṛtārthaiḥ
Dativesvakṛtārthāya svakṛtārthābhyām svakṛtārthebhyaḥ
Ablativesvakṛtārthāt svakṛtārthābhyām svakṛtārthebhyaḥ
Genitivesvakṛtārthasya svakṛtārthayoḥ svakṛtārthānām
Locativesvakṛtārthe svakṛtārthayoḥ svakṛtārtheṣu

Compound svakṛtārtha -

Adverb -svakṛtārtham -svakṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria