Declension table of ?svakṛtārtha

Deva

MasculineSingularDualPlural
Nominativesvakṛtārthaḥ svakṛtārthau svakṛtārthāḥ
Vocativesvakṛtārtha svakṛtārthau svakṛtārthāḥ
Accusativesvakṛtārtham svakṛtārthau svakṛtārthān
Instrumentalsvakṛtārthena svakṛtārthābhyām svakṛtārthaiḥ svakṛtārthebhiḥ
Dativesvakṛtārthāya svakṛtārthābhyām svakṛtārthebhyaḥ
Ablativesvakṛtārthāt svakṛtārthābhyām svakṛtārthebhyaḥ
Genitivesvakṛtārthasya svakṛtārthayoḥ svakṛtārthānām
Locativesvakṛtārthe svakṛtārthayoḥ svakṛtārtheṣu

Compound svakṛtārtha -

Adverb -svakṛtārtham -svakṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria