Declension table of svakṛta

Deva

NeuterSingularDualPlural
Nominativesvakṛtam svakṛte svakṛtāni
Vocativesvakṛta svakṛte svakṛtāni
Accusativesvakṛtam svakṛte svakṛtāni
Instrumentalsvakṛtena svakṛtābhyām svakṛtaiḥ
Dativesvakṛtāya svakṛtābhyām svakṛtebhyaḥ
Ablativesvakṛtāt svakṛtābhyām svakṛtebhyaḥ
Genitivesvakṛtasya svakṛtayoḥ svakṛtānām
Locativesvakṛte svakṛtayoḥ svakṛteṣu

Compound svakṛta -

Adverb -svakṛtam -svakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria