Declension table of svakṛta

Deva

MasculineSingularDualPlural
Nominativesvakṛtaḥ svakṛtau svakṛtāḥ
Vocativesvakṛta svakṛtau svakṛtāḥ
Accusativesvakṛtam svakṛtau svakṛtān
Instrumentalsvakṛtena svakṛtābhyām svakṛtaiḥ svakṛtebhiḥ
Dativesvakṛtāya svakṛtābhyām svakṛtebhyaḥ
Ablativesvakṛtāt svakṛtābhyām svakṛtebhyaḥ
Genitivesvakṛtasya svakṛtayoḥ svakṛtānām
Locativesvakṛte svakṛtayoḥ svakṛteṣu

Compound svakṛta -

Adverb -svakṛtam -svakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria