Declension table of svajñātiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svajñātiḥ | svajñātī | svajñātayaḥ |
Vocative | svajñāte | svajñātī | svajñātayaḥ |
Accusative | svajñātim | svajñātī | svajñātīn |
Instrumental | svajñātinā | svajñātibhyām | svajñātibhiḥ |
Dative | svajñātaye | svajñātibhyām | svajñātibhyaḥ |
Ablative | svajñāteḥ | svajñātibhyām | svajñātibhyaḥ |
Genitive | svajñāteḥ | svajñātyoḥ | svajñātīnām |
Locative | svajñātau | svajñātyoḥ | svajñātiṣu |