सुबन्तावली ?स्वजिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वजिष्यन्ती स्वजिष्यन्त्यौ स्वजिष्यन्त्यः
सम्बोधनम्स्वजिष्यन्ति स्वजिष्यन्त्यौ स्वजिष्यन्त्यः
द्वितीयास्वजिष्यन्तीम् स्वजिष्यन्त्यौ स्वजिष्यन्तीः
तृतीयास्वजिष्यन्त्या स्वजिष्यन्तीभ्याम् स्वजिष्यन्तीभिः
चतुर्थीस्वजिष्यन्त्यै स्वजिष्यन्तीभ्याम् स्वजिष्यन्तीभ्यः
पञ्चमीस्वजिष्यन्त्याः स्वजिष्यन्तीभ्याम् स्वजिष्यन्तीभ्यः
षष्ठीस्वजिष्यन्त्याः स्वजिष्यन्त्योः स्वजिष्यन्तीनाम्
सप्तमीस्वजिष्यन्त्याम् स्वजिष्यन्त्योः स्वजिष्यन्तीषु

समास स्वजिष्यन्ति स्वजिष्यन्ती

अव्यय ॰स्वजिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria