Declension table of ?svajenya

Deva

MasculineSingularDualPlural
Nominativesvajenyaḥ svajenyau svajenyāḥ
Vocativesvajenya svajenyau svajenyāḥ
Accusativesvajenyam svajenyau svajenyān
Instrumentalsvajenyena svajenyābhyām svajenyaiḥ svajenyebhiḥ
Dativesvajenyāya svajenyābhyām svajenyebhyaḥ
Ablativesvajenyāt svajenyābhyām svajenyebhyaḥ
Genitivesvajenyasya svajenyayoḥ svajenyānām
Locativesvajenye svajenyayoḥ svajenyeṣu

Compound svajenya -

Adverb -svajenyam -svajenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria