सुबन्तावली ?स्वजनगन्धिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वजनगन्धी स्वजनगन्धिनौ स्वजनगन्धिनः
सम्बोधनम्स्वजनगन्धिन् स्वजनगन्धिनौ स्वजनगन्धिनः
द्वितीयास्वजनगन्धिनम् स्वजनगन्धिनौ स्वजनगन्धिनः
तृतीयास्वजनगन्धिना स्वजनगन्धिभ्याम् स्वजनगन्धिभिः
चतुर्थीस्वजनगन्धिने स्वजनगन्धिभ्याम् स्वजनगन्धिभ्यः
पञ्चमीस्वजनगन्धिनः स्वजनगन्धिभ्याम् स्वजनगन्धिभ्यः
षष्ठीस्वजनगन्धिनः स्वजनगन्धिनोः स्वजनगन्धिनाम्
सप्तमीस्वजनगन्धिनि स्वजनगन्धिनोः स्वजनगन्धिषु

समास स्वजनगन्धि

अव्यय ॰स्वजनगन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria