Declension table of ?svajamāna

Deva

NeuterSingularDualPlural
Nominativesvajamānam svajamāne svajamānāni
Vocativesvajamāna svajamāne svajamānāni
Accusativesvajamānam svajamāne svajamānāni
Instrumentalsvajamānena svajamānābhyām svajamānaiḥ
Dativesvajamānāya svajamānābhyām svajamānebhyaḥ
Ablativesvajamānāt svajamānābhyām svajamānebhyaḥ
Genitivesvajamānasya svajamānayoḥ svajamānānām
Locativesvajamāne svajamānayoḥ svajamāneṣu

Compound svajamāna -

Adverb -svajamānam -svajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria