Declension table of svajāti

Deva

NeuterSingularDualPlural
Nominativesvajāti svajātinī svajātīni
Vocativesvajāti svajātinī svajātīni
Accusativesvajāti svajātinī svajātīni
Instrumentalsvajātinā svajātibhyām svajātibhiḥ
Dativesvajātine svajātibhyām svajātibhyaḥ
Ablativesvajātinaḥ svajātibhyām svajātibhyaḥ
Genitivesvajātinaḥ svajātinoḥ svajātīnām
Locativesvajātini svajātinoḥ svajātiṣu

Compound svajāti -

Adverb -svajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria