Declension table of svajāti

Deva

MasculineSingularDualPlural
Nominativesvajātiḥ svajātī svajātayaḥ
Vocativesvajāte svajātī svajātayaḥ
Accusativesvajātim svajātī svajātīn
Instrumentalsvajātinā svajātibhyām svajātibhiḥ
Dativesvajātaye svajātibhyām svajātibhyaḥ
Ablativesvajāteḥ svajātibhyām svajātibhyaḥ
Genitivesvajāteḥ svajātyoḥ svajātīnām
Locativesvajātau svajātyoḥ svajātiṣu

Compound svajāti -

Adverb -svajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria