Declension table of svajāti

Deva

FeminineSingularDualPlural
Nominativesvajātiḥ svajātī svajātayaḥ
Vocativesvajāte svajātī svajātayaḥ
Accusativesvajātim svajātī svajātīḥ
Instrumentalsvajātyā svajātibhyām svajātibhiḥ
Dativesvajātyai svajātaye svajātibhyām svajātibhyaḥ
Ablativesvajātyāḥ svajāteḥ svajātibhyām svajātibhyaḥ
Genitivesvajātyāḥ svajāteḥ svajātyoḥ svajātīnām
Locativesvajātyām svajātau svajātyoḥ svajātiṣu

Compound svajāti -

Adverb -svajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria