Declension table of svairitā

Deva

FeminineSingularDualPlural
Nominativesvairitā svairite svairitāḥ
Vocativesvairite svairite svairitāḥ
Accusativesvairitām svairite svairitāḥ
Instrumentalsvairitayā svairitābhyām svairitābhiḥ
Dativesvairitāyai svairitābhyām svairitābhyaḥ
Ablativesvairitāyāḥ svairitābhyām svairitābhyaḥ
Genitivesvairitāyāḥ svairitayoḥ svairitānām
Locativesvairitāyām svairitayoḥ svairitāsu

Adverb -svairitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria