सुबन्तावली ?स्वैरिन्ध्री

Roma

स्त्रीएकद्विबहु
प्रथमास्वैरिन्ध्री स्वैरिन्ध्र्यौ स्वैरिन्ध्र्यः
सम्बोधनम्स्वैरिन्ध्रि स्वैरिन्ध्र्यौ स्वैरिन्ध्र्यः
द्वितीयास्वैरिन्ध्रीम् स्वैरिन्ध्र्यौ स्वैरिन्ध्रीः
तृतीयास्वैरिन्ध्र्या स्वैरिन्ध्रीभ्याम् स्वैरिन्ध्रीभिः
चतुर्थीस्वैरिन्ध्र्यै स्वैरिन्ध्रीभ्याम् स्वैरिन्ध्रीभ्यः
पञ्चमीस्वैरिन्ध्र्याः स्वैरिन्ध्रीभ्याम् स्वैरिन्ध्रीभ्यः
षष्ठीस्वैरिन्ध्र्याः स्वैरिन्ध्र्योः स्वैरिन्ध्रीणाम्
सप्तमीस्वैरिन्ध्र्याम् स्वैरिन्ध्र्योः स्वैरिन्ध्रीषु

समास स्वैरिन्ध्रि स्वैरिन्ध्री

अव्यय ॰स्वैरिन्ध्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria