Declension table of svairin

Deva

NeuterSingularDualPlural
Nominativesvairi svairiṇī svairīṇi
Vocativesvairin svairi svairiṇī svairīṇi
Accusativesvairi svairiṇī svairīṇi
Instrumentalsvairiṇā svairibhyām svairibhiḥ
Dativesvairiṇe svairibhyām svairibhyaḥ
Ablativesvairiṇaḥ svairibhyām svairibhyaḥ
Genitivesvairiṇaḥ svairiṇoḥ svairiṇām
Locativesvairiṇi svairiṇoḥ svairiṣu

Compound svairi -

Adverb -svairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria