Declension table of ?svairavṛtti

Deva

FeminineSingularDualPlural
Nominativesvairavṛttiḥ svairavṛttī svairavṛttayaḥ
Vocativesvairavṛtte svairavṛttī svairavṛttayaḥ
Accusativesvairavṛttim svairavṛttī svairavṛttīḥ
Instrumentalsvairavṛttyā svairavṛttibhyām svairavṛttibhiḥ
Dativesvairavṛttyai svairavṛttaye svairavṛttibhyām svairavṛttibhyaḥ
Ablativesvairavṛttyāḥ svairavṛtteḥ svairavṛttibhyām svairavṛttibhyaḥ
Genitivesvairavṛttyāḥ svairavṛtteḥ svairavṛttyoḥ svairavṛttīnām
Locativesvairavṛttyām svairavṛttau svairavṛttyoḥ svairavṛttiṣu

Compound svairavṛtti -

Adverb -svairavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria