Declension table of ?svairavṛttā

Deva

FeminineSingularDualPlural
Nominativesvairavṛttā svairavṛtte svairavṛttāḥ
Vocativesvairavṛtte svairavṛtte svairavṛttāḥ
Accusativesvairavṛttām svairavṛtte svairavṛttāḥ
Instrumentalsvairavṛttayā svairavṛttābhyām svairavṛttābhiḥ
Dativesvairavṛttāyai svairavṛttābhyām svairavṛttābhyaḥ
Ablativesvairavṛttāyāḥ svairavṛttābhyām svairavṛttābhyaḥ
Genitivesvairavṛttāyāḥ svairavṛttayoḥ svairavṛttānām
Locativesvairavṛttāyām svairavṛttayoḥ svairavṛttāsu

Adverb -svairavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria