Declension table of ?svairavṛtta

Deva

MasculineSingularDualPlural
Nominativesvairavṛttaḥ svairavṛttau svairavṛttāḥ
Vocativesvairavṛtta svairavṛttau svairavṛttāḥ
Accusativesvairavṛttam svairavṛttau svairavṛttān
Instrumentalsvairavṛttena svairavṛttābhyām svairavṛttaiḥ svairavṛttebhiḥ
Dativesvairavṛttāya svairavṛttābhyām svairavṛttebhyaḥ
Ablativesvairavṛttāt svairavṛttābhyām svairavṛttebhyaḥ
Genitivesvairavṛttasya svairavṛttayoḥ svairavṛttānām
Locativesvairavṛtte svairavṛttayoḥ svairavṛtteṣu

Compound svairavṛtta -

Adverb -svairavṛttam -svairavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria