Declension table of ?svairatha

Deva

NeuterSingularDualPlural
Nominativesvairatham svairathe svairathāni
Vocativesvairatha svairathe svairathāni
Accusativesvairatham svairathe svairathāni
Instrumentalsvairathena svairathābhyām svairathaiḥ
Dativesvairathāya svairathābhyām svairathebhyaḥ
Ablativesvairathāt svairathābhyām svairathebhyaḥ
Genitivesvairathasya svairathayoḥ svairathānām
Locativesvairathe svairathayoḥ svairatheṣu

Compound svairatha -

Adverb -svairatham -svairathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria