Declension table of ?svairatha

Deva

MasculineSingularDualPlural
Nominativesvairathaḥ svairathau svairathāḥ
Vocativesvairatha svairathau svairathāḥ
Accusativesvairatham svairathau svairathān
Instrumentalsvairathena svairathābhyām svairathaiḥ svairathebhiḥ
Dativesvairathāya svairathābhyām svairathebhyaḥ
Ablativesvairathāt svairathābhyām svairathebhyaḥ
Genitivesvairathasya svairathayoḥ svairathānām
Locativesvairathe svairathayoḥ svairatheṣu

Compound svairatha -

Adverb -svairatham -svairathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria