Declension table of svaira

Deva

NeuterSingularDualPlural
Nominativesvairam svaire svairāṇi
Vocativesvaira svaire svairāṇi
Accusativesvairam svaire svairāṇi
Instrumentalsvaireṇa svairābhyām svairaiḥ
Dativesvairāya svairābhyām svairebhyaḥ
Ablativesvairāt svairābhyām svairebhyaḥ
Genitivesvairasya svairayoḥ svairāṇām
Locativesvaire svairayoḥ svaireṣu

Compound svaira -

Adverb -svairam -svairāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria