Declension table of svahitaiṣin

Deva

MasculineSingularDualPlural
Nominativesvahitaiṣī svahitaiṣiṇau svahitaiṣiṇaḥ
Vocativesvahitaiṣin svahitaiṣiṇau svahitaiṣiṇaḥ
Accusativesvahitaiṣiṇam svahitaiṣiṇau svahitaiṣiṇaḥ
Instrumentalsvahitaiṣiṇā svahitaiṣibhyām svahitaiṣibhiḥ
Dativesvahitaiṣiṇe svahitaiṣibhyām svahitaiṣibhyaḥ
Ablativesvahitaiṣiṇaḥ svahitaiṣibhyām svahitaiṣibhyaḥ
Genitivesvahitaiṣiṇaḥ svahitaiṣiṇoḥ svahitaiṣiṇām
Locativesvahitaiṣiṇi svahitaiṣiṇoḥ svahitaiṣiṣu

Compound svahitaiṣi -

Adverb -svahitaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria