Declension table of ?svahitaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativesvahitaiṣiṇī svahitaiṣiṇyau svahitaiṣiṇyaḥ
Vocativesvahitaiṣiṇi svahitaiṣiṇyau svahitaiṣiṇyaḥ
Accusativesvahitaiṣiṇīm svahitaiṣiṇyau svahitaiṣiṇīḥ
Instrumentalsvahitaiṣiṇyā svahitaiṣiṇībhyām svahitaiṣiṇībhiḥ
Dativesvahitaiṣiṇyai svahitaiṣiṇībhyām svahitaiṣiṇībhyaḥ
Ablativesvahitaiṣiṇyāḥ svahitaiṣiṇībhyām svahitaiṣiṇībhyaḥ
Genitivesvahitaiṣiṇyāḥ svahitaiṣiṇyoḥ svahitaiṣiṇīnām
Locativesvahitaiṣiṇyām svahitaiṣiṇyoḥ svahitaiṣiṇīṣu

Compound svahitaiṣiṇi - svahitaiṣiṇī -

Adverb -svahitaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria