Declension table of svahasta

Deva

MasculineSingularDualPlural
Nominativesvahastaḥ svahastau svahastāḥ
Vocativesvahasta svahastau svahastāḥ
Accusativesvahastam svahastau svahastān
Instrumentalsvahastena svahastābhyām svahastaiḥ svahastebhiḥ
Dativesvahastāya svahastābhyām svahastebhyaḥ
Ablativesvahastāt svahastābhyām svahastebhyaḥ
Genitivesvahastasya svahastayoḥ svahastānām
Locativesvahaste svahastayoḥ svahasteṣu

Compound svahasta -

Adverb -svahastam -svahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria