सुबन्तावली ?स्वहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वहरणम् स्वहरणे स्वहरणानि
सम्बोधनम्स्वहरण स्वहरणे स्वहरणानि
द्वितीयास्वहरणम् स्वहरणे स्वहरणानि
तृतीयास्वहरणेन स्वहरणाभ्याम् स्वहरणैः
चतुर्थीस्वहरणाय स्वहरणाभ्याम् स्वहरणेभ्यः
पञ्चमीस्वहरणात् स्वहरणाभ्याम् स्वहरणेभ्यः
षष्ठीस्वहरणस्य स्वहरणयोः स्वहरणानाम्
सप्तमीस्वहरणे स्वहरणयोः स्वहरणेषु

समास स्वहरण

अव्यय ॰स्वहरणम् ॰स्वहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria