Declension table of ?svagupta

Deva

NeuterSingularDualPlural
Nominativesvaguptam svagupte svaguptāni
Vocativesvagupta svagupte svaguptāni
Accusativesvaguptam svagupte svaguptāni
Instrumentalsvaguptena svaguptābhyām svaguptaiḥ
Dativesvaguptāya svaguptābhyām svaguptebhyaḥ
Ablativesvaguptāt svaguptābhyām svaguptebhyaḥ
Genitivesvaguptasya svaguptayoḥ svaguptānām
Locativesvagupte svaguptayoḥ svagupteṣu

Compound svagupta -

Adverb -svaguptam -svaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria